Original

ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः ।विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ॥ २६ ॥

Segmented

ब्राह्मणाः चतुरः वेदान् न अधीयेरन् तपस्विनः विद्या-स्नाताः तपः-स्नाताः यदि राजा न पालयेत्

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
pos=i
अधीयेरन् अधी pos=v,p=3,n=p,l=vidhilin
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
विद्या विद्या pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
तपः तपस् pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin