Original

त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् ।क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥ २४ ॥

Segmented

त्रस्तम् उद्विग्न-हृदयम् हाहा-भूतम् अचेतनम् क्षणेन विनशेत् सर्वम् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
त्रस्तम् त्रस् pos=va,g=n,c=1,n=s,f=part
उद्विग्न उद्विज् pos=va,comp=y,f=part
हृदयम् हृदय pos=n,g=n,c=1,n=s
हाहा हाहा pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
विनशेत् विनश् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin