Original

न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः ।घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥ २३ ॥

Segmented

न वृषाः सम्प्रवर्तेरन् न मथ्येरन् च गर्गराः घोषाः प्रणाशम् गच्छेयुः यदि राजा न पालयेत्

Analysis

Word Lemma Parse
pos=i
वृषाः वृष pos=n,g=m,c=1,n=p
सम्प्रवर्तेरन् सम्प्रवृत् pos=v,p=3,n=p,l=vidhilin
pos=i
मथ्येरन् मथ् pos=v,p=3,n=p,l=vidhilin
pos=i
गर्गराः गर्गर pos=n,g=m,c=1,n=p
घोषाः घोष pos=n,g=m,c=1,n=p
प्रणाशम् प्रणाश pos=n,g=m,c=2,n=s
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin