Original

न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः ।न विवाहाः समाजा वा यदि राजा न पालयेत् ॥ २२ ॥

Segmented

न यज्ञाः सम्प्रवर्तेरन् विधिवत् स्व-आप्त-दक्षिणाः न विवाहाः समाजा वा यदि राजा न पालयेत्

Analysis

Word Lemma Parse
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
सम्प्रवर्तेरन् सम्प्रवृत् pos=v,p=3,n=p,l=vidhilin
विधिवत् विधिवत् pos=i
स्व स्व pos=a,comp=y
आप्त आप्त pos=a,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p
pos=i
विवाहाः विवाह pos=n,g=m,c=1,n=p
समाजा समाज pos=n,g=m,c=1,n=p
वा वा pos=i
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin