Original

न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः ।मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥ २१ ॥

Segmented

न योनि-पोषः वर्तेत न कृषिः न वणिक्पथः मज्जेद् धर्मः त्रयी न स्याद् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
pos=i
योनि योनि pos=n,comp=y
पोषः पोष pos=n,g=m,c=1,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
pos=i
कृषिः कृषि pos=n,g=f,c=1,n=s
pos=i
वणिक्पथः वणिक्पथ pos=n,g=m,c=1,n=s
मज्जेद् मज्ज् pos=v,p=3,n=s,l=vidhilin
धर्मः धर्म pos=n,g=m,c=1,n=s
त्रयी त्रयी pos=n,g=f,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin