Original

अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् ।पतेच्च नरकं घोरं यदि राजा न पालयेत् ॥ २० ॥

Segmented

अन्तः च आकाशम् एव स्याल् लोको ऽयम् दस्युसाद्भवेत् पतेत् च नरकम् घोरम् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
एव एव pos=i
स्याल् अस् pos=v,p=3,n=s,l=vidhilin
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
दस्युसाद्भवेत् दस्युसाद्भू pos=v,p=3,n=s,l=vidhilin
पतेत् पत् pos=v,p=3,n=s,l=vidhilin
pos=i
नरकम् नरक pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin