Original

वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् ।ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥ १९ ॥

Segmented

वध-बन्ध-परिक्लेशः नित्यम् अर्थवताम् भवेत् ममत्वम् च न विन्देयुः यदि राजा न पालयेत्

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
परिक्लेशः परिक्लेश pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अर्थवताम् अर्थवत् pos=a,g=m,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ममत्वम् ममत्व pos=n,g=n,c=2,n=s
pos=i
pos=i
विन्देयुः विद् pos=v,p=3,n=p,l=vidhilin
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin