Original

पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु ।अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ १८ ॥

Segmented

पतेद् बहुविधम् शस्त्रम् बहुधा धर्म-चारिन् अधर्मः प्रगृहीतः स्याद् यदि राजा न पालयेत्

Analysis

Word Lemma Parse
पतेद् पत् pos=v,p=3,n=s,l=vidhilin
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
बहुधा बहुधा pos=i
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=7,n=p
अधर्मः अधर्म pos=n,g=m,c=1,n=s
प्रगृहीतः प्रग्रह् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin