Original

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥ १७ ॥

Segmented

मातरम् पितरम् वृद्धम् आचार्यम् अतिथिम् गुरुम् क्लिश्नीयुः अपि हिंस्युः वा यदि राजा न पालयेत्

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
क्लिश्नीयुः क्लिश् pos=v,p=3,n=p,l=vidhilin
अपि अपि pos=i
हिंस्युः हिंस् pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin