Original

ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः ।विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ॥ १६ ॥

Segmented

मे इदम् इति लोके अस्मिन् न भवेत् संपरिग्रहः विश्व-लोपः प्रवर्तेत यदि राजा न पालयेत्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
संपरिग्रहः सम्परिग्रह pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin