Original

यानं वस्त्रमलंकारान्रत्नानि विविधानि च ।हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ १५ ॥

Segmented

यानम् वस्त्रम् अलंकारान् रत्नानि विविधानि च हरेयुः सहसा पापा यदि राजा न पालयेत्

Analysis

Word Lemma Parse
यानम् यान pos=n,g=n,c=2,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
हरेयुः हृ pos=v,p=3,n=p,l=vidhilin
सहसा सहस् pos=n,g=n,c=3,n=s
पापा पाप pos=a,g=m,c=1,n=p
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin