Original

हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् ।हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ १४ ॥

Segmented

हरेयुः बलवन्तो हि दुर्बलानाम् परिग्रहान् हन्युः व्यायम् च यदि राजा न पालयेत्

Analysis

Word Lemma Parse
हरेयुः हृ pos=v,p=3,n=p,l=vidhilin
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
हि हि pos=i
दुर्बलानाम् दुर्बल pos=a,g=m,c=6,n=p
परिग्रहान् परिग्रह pos=n,g=m,c=2,n=p
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
व्यायम् व्यायम् pos=va,g=m,c=2,n=p,f=part
pos=i
यदि यदि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin