Original

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः ।अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ १३ ॥

Segmented

एवम् एव विना राज्ञा विनश्येयुः इमाः प्रजाः अन्धे तमसि मज्जेयुः अगोपाः पशवो यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
विना विना pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
विनश्येयुः विनश् pos=v,p=3,n=p,l=vidhilin
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अन्धे अन्ध pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मज्जेयुः मज्ज् pos=v,p=3,n=p,l=vidhilin
अगोपाः अगोप pos=a,g=m,c=1,n=p
पशवो पशु pos=n,g=m,c=1,n=p
यथा यथा pos=i