Original

विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् ।अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ १२ ॥

Segmented

विमथ्य अतिक्रमेरन् च विषह्-अपि परस्परम् अभावम् अचिरेण एव गच्छेयुः न अत्र संशयः

Analysis

Word Lemma Parse
विमथ्य विमथ् pos=vi
अतिक्रमेरन् अतिक्रम् pos=v,p=3,n=p,l=vidhilin
pos=i
विषह् विषह् pos=va,comp=y,f=krtya
अपि अपि pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अभावम् अभाव pos=n,g=m,c=2,n=s
अचिरेण अचिरेण pos=i
एव एव pos=i
गच्छेयुः गम् pos=v,p=3,n=p,l=vidhilin
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s