Original

यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः ।विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ॥ ११ ॥

Segmented

यथा हि अनुदके मत्स्या निराक्रन्दे विहंगमाः विहरेयुः यथाकामम् अभिसृत्य पुनः पुनः

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अनुदके अनुदक pos=a,g=n,c=7,n=s
मत्स्या मत्स्य pos=n,g=m,c=1,n=p
निराक्रन्दे निराक्रन्द pos=a,g=n,c=7,n=s
विहंगमाः विहंगम pos=n,g=m,c=1,n=p
विहरेयुः विहृ pos=v,p=3,n=p,l=vidhilin
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
अभिसृत्य अभिसृ pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i