Original

यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः ।अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ १० ॥

Segmented

यथा हि अनुदये राजन् भूतानि शशि-सूर्ययोः अन्धे तमसि मज्जेयुः अपश्यन्तः परस्परम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
अनुदये अनुदय pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
शशि शशिन् pos=n,comp=y
सूर्ययोः सूर्य pos=n,g=m,c=6,n=d
अन्धे अन्ध pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मज्जेयुः मज्ज् pos=v,p=3,n=p,l=vidhilin
अपश्यन्तः अपश्यत् pos=a,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s