Original

आह्निकं भूतयज्ञांश्च पितृयज्ञांश्च मानुषान् ।कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ॥ ८ ॥

Segmented

आह्निकम् भूत-यज्ञान् च पितृ-यज्ञान् च मानुषान् कुर्वतः पार्थ विपुलान् वन्य-आश्रम-पदम् भवेत्

Analysis

Word Lemma Parse
आह्निकम् आह्निक pos=a,g=m,c=2,n=s
भूत भूत pos=n,comp=y
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
pos=i
पितृ पितृ pos=n,comp=y
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
pos=i
मानुषान् मानुष pos=a,g=m,c=2,n=p
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
विपुलान् विपुल pos=a,g=m,c=2,n=p
वन्य वन्य pos=a,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin