Original

वेत्त्यादानविसर्गं यो निग्रहानुग्रहौ तथा ।यथोक्तवृत्तेर्वीरस्य क्षेमाश्रमपदं भवेत् ॥ ६ ॥

Segmented

वेत्ति आदान-विसर्गम् यो निग्रह-अनुग्रहौ तथा यथा उक्त-वृत्ति वीरस्य क्षेम-आश्रम-पदम् भवेत्

Analysis

Word Lemma Parse
वेत्ति विद् pos=v,p=3,n=s,l=lat
आदान आदान pos=n,comp=y
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=2,n=d
तथा तथा pos=i
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
वृत्ति वृत्ति pos=n,g=m,c=6,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
क्षेम क्षेम pos=a,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin