Original

अकामद्वेषयुक्तस्य दण्डनीत्या युधिष्ठिर ।समेक्षिणश्च भूतेषु भैक्षाश्रमपदं भवेत् ॥ ५ ॥

Segmented

अकाम-द्वेष-युक्तस्य दण्डनीत्या युधिष्ठिर सम-ईक्षिनः च भूतेषु भैक्ष-आश्रम-पदम् भवेत्

Analysis

Word Lemma Parse
अकाम अकाम pos=a,comp=y
द्वेष द्वेष pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
दण्डनीत्या दण्डनीति pos=n,g=f,c=3,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
सम सम pos=n,comp=y
ईक्षिनः ईक्षिन् pos=a,g=m,c=6,n=s
pos=i
भूतेषु भूत pos=n,g=m,c=7,n=p
भैक्ष भैक्ष pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin