Original

सर्वाण्येतानि कौन्तेय विद्यन्ते मनुजर्षभ ।साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ॥ ४ ॥

Segmented

सर्वाणि एतानि कौन्तेय विद्यन्ते मनुज-ऋषभ साधु-आचार-प्रवृत्तानाम् चातुराश्रम्य-कर्मणाम्

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
विद्यन्ते विद् pos=v,p=3,n=p,l=lat
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
साधु साधु pos=a,comp=y
आचार आचार pos=n,comp=y
प्रवृत्तानाम् प्रवृत् pos=va,g=m,c=6,n=p,f=part
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p