Original

चातुराश्रम्यमेकाग्रः चातुर्वर्ण्यं च पाण्डव ।धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ ३७ ॥

Segmented

चातुराश्रम्यम् एकाग्रः चातुर्वर्ण्यम् च पाण्डव धर्मम् पुरुष-शार्दूल प्राप्स्यसे पालने रतः

Analysis

Word Lemma Parse
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=2,n=s
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=2,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
पालने पालन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part