Original

एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः ।अनुतिष्ठ त्वमेनं वै पूर्वैर्दृष्टं सनातनम् ॥ ३६ ॥

Segmented

एष ते विविधो धर्मः पाण्डव-श्रेष्ठ कीर्तितः अनुतिष्ठ त्वम् एनम् वै पूर्वैः दृष्टम् सनातनम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विविधो विविध pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part
अनुतिष्ठ अनुष्ठा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
वै वै pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
दृष्टम् दृश् pos=va,g=m,c=2,n=s,f=part
सनातनम् सनातन pos=a,g=m,c=2,n=s