Original

वने चरति यो धर्ममाश्रमेषु च भारत ।रक्षया तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ॥ ३५ ॥

Segmented

वने चरति यो धर्मम् आश्रमेषु च भारत रक्षया तद्-शतगुणम् धर्मम् प्राप्नोति पार्थिवः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
रक्षया रक्षा pos=n,g=f,c=3,n=s
तद् तद् pos=n,comp=y
शतगुणम् शतगुण pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s