Original

वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् ।पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ॥ ३४ ॥

Segmented

वेद-अध्ययन-शीलानाम् विप्राणाम् साधु-कर्मणाम् पालने यत्नम् आतिष्ठ सर्व-लोकस्य च अनघ

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
अध्ययन अध्ययन pos=n,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
साधु साधु pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
पालने पालन pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s