Original

सुप्रसन्नस्तु भावेन योगेन च नराधिप ।धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ ३३ ॥

Segmented

सु प्रसन्नः तु भावेन योगेन च नराधिप धर्मम् पुरुष-शार्दूल प्राप्स्यसे पालने रतः

Analysis

Word Lemma Parse
सु सु pos=i
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भावेन भाव pos=n,g=m,c=3,n=s
योगेन योग pos=n,g=m,c=3,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
पालने पालन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part