Original

यदा निवृत्तः सर्वस्मात्कामो योऽस्य हृदि स्थितः ।तदा भवति सत्त्वस्थस्ततो ब्रह्म समश्नुते ॥ ३२ ॥

Segmented

यदा निवृत्तः सर्वस्मात् कामो यो ऽस्य हृदि स्थितः तदा भवति सत्त्व-स्थः ततस् ब्रह्म समश्नुते

Analysis

Word Lemma Parse
यदा यदा pos=i
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
सर्वस्मात् सर्व pos=n,g=n,c=5,n=s
कामो काम pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
सत्त्व सत्त्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
समश्नुते समश् pos=v,p=3,n=s,l=lat