Original

आत्मोपमस्तु भूतेषु यो वै भवति मानवः ।न्यस्तदण्डो जितक्रोधः स प्रेत्य लभते सुखम् ॥ ३० ॥

Segmented

आत्म-उपमः तु भूतेषु यो वै भवति मानवः न्यस्त-दण्डः जित-क्रोधः स प्रेत्य लभते सुखम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तु तु pos=i
भूतेषु भूत pos=n,g=m,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
भवति भू pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
सुखम् सुख pos=n,g=n,c=2,n=s