Original

ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर ।ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ॥ २८ ॥

Segmented

ये च रक्षा-सहायाः स्युः पार्थिवानाम् युधिष्ठिर ते च एव अंश-हराः सर्वे धर्मे पर-कृते ऽनघ

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
रक्षा रक्षा pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
पार्थिवानाम् पार्थिव pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अंश अंश pos=n,comp=y
हराः हर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
कृते कृ pos=va,g=m,c=7,n=s,f=part
ऽनघ अनघ pos=a,g=m,c=8,n=s