Original

धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् ।पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥ २७ ॥

Segmented

धर्म-आरामान् धर्म-परान् ये न रक्षन्ति मानवान् पार्थिवाः पुरुष-व्याघ्र तेषाम् पापम् हरन्ति ते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आरामान् आराम pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
परान् पर pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
मानवान् मानव pos=n,g=m,c=2,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पापम् पाप pos=n,g=n,c=2,n=s
हरन्ति हृ pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p