Original

ये धर्मकुशला लोके धर्मं कुर्वन्ति साधवः ।पालिता यस्य विषये पादोंऽशस्तस्य भूपतेः ॥ २६ ॥

Segmented

ये धर्म-कुशलाः लोके धर्मम् कुर्वन्ति साधवः पालिता यस्य विषये पादो अंशः तस्य भूपतेः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p
पालिता पालय् pos=va,g=m,c=1,n=p,f=part
यस्य यद् pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
पादो पाद pos=n,g=m,c=1,n=s
अंशः अंश pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भूपतेः भूपति pos=n,g=m,c=6,n=s