Original

दशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते ।सर्वलोकस्य कौन्तेय राजा भवति सोऽऽश्रमी ॥ २५ ॥

Segmented

दश-धर्म-गतः च अपि यो धर्मम् प्रत्यवेक्षते सर्व-लोकस्य कौन्तेय राजा भवति सो ऽऽश्रमी

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रत्यवेक्षते प्रत्यवेक्ष् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽऽश्रमी आश्रमिन् pos=a,g=m,c=1,n=s