Original

काले विभूतिं भूतानामुपहारांस्तथैव च ।अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ॥ २४ ॥

Segmented

काले विभूतिम् भूतानाम् उपहारान् तथा एव च अर्हयन् पुरुष-व्याघ्र साधूनाम् आश्रमे वसेत्

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
विभूतिम् विभूति pos=n,g=f,c=2,n=s
भूतानाम् भूत pos=n,g=m,c=6,n=p
उपहारान् उपहार pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
अर्हयन् अर्हय् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
साधूनाम् साधु pos=a,g=m,c=6,n=p
आश्रमे आश्रम pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin