Original

देशधर्मांश्च कौन्तेय कुलधर्मांस्तथैव च ।पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ॥ २३ ॥

Segmented

देश-धर्मान् च कौन्तेय कुल-धर्मान् तथा एव च पालयन् पुरुष-व्याघ्र राजा सर्व-आश्रमी भवेत्

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कुल कुल pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आश्रमी आश्रमिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin