Original

यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् ।आश्रमाणां स सर्वेषां फलं प्राप्नोत्यनुत्तमम् ॥ २० ॥

Segmented

यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थ-वत् आश्रमाणाम् स सर्वेषाम् फलम् प्राप्नोति अनुत्तमम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
सृष्टे सृज् pos=va,g=m,c=7,n=s,f=part
यथार्थ यथार्थ pos=a,comp=y
वत् वत् pos=i
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s