Original

भीष्म उवाच ।विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर ।यथा मम महाबाहो विदिताः साधुसंमताः ॥ २ ॥

Segmented

भीष्म उवाच विदिताः सर्व एव इह धर्माः ते युधिष्ठिर यथा मम महा-बाहो विदिताः साधु-संमताः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इह इह pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
साधु साधु pos=a,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part