Original

आश्रमस्थानि सर्वाणि यस्तु वेश्मनि भारत ।आददीतेह भोज्येन तद्गार्हस्थ्यं युधिष्ठिर ॥ १९ ॥

Segmented

आश्रम-स्थानि सर्वाणि यः तु वेश्मनि भारत आददीत इह भोज्येन तद् गार्हस्थ्यम् युधिष्ठिर

Analysis

Word Lemma Parse
आश्रम आश्रम pos=n,comp=y
स्थानि स्थ pos=a,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
आददीत आदा pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
भोज्येन भोज्य pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s