Original

साधूनामर्चनीयानां प्रजासु विदितात्मनाम् ।पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ॥ १८ ॥

Segmented

साधूनाम् अर्चनीयानाम् प्रजासु विदित-आत्मनाम् पालनम् पुरुष-व्याघ्र गृह-आश्रम-पदम् भवेत्

Analysis

Word Lemma Parse
साधूनाम् साधु pos=a,g=m,c=6,n=p
अर्चनीयानाम् अर्च् pos=va,g=m,c=6,n=p,f=krtya
प्रजासु प्रजा pos=n,g=f,c=7,n=p
विदित विद् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
पालनम् पालन pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
गृह गृह pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin