Original

ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् ।निग्रहानुग्रहौ पार्थ गार्हस्थ्यमिति तत्तपः ॥ १७ ॥

Segmented

ज्येष्ठ-अनुज्येष्ठ-पत्नीनाम् भ्रातॄणाम् निग्रह-अनुग्रहौ पार्थ गार्हस्थ्यम् इति तत् तपः

Analysis

Word Lemma Parse
ज्येष्ठ ज्येष्ठ pos=a,comp=y
अनुज्येष्ठ अनुज्येष्ठ pos=a,comp=y
पत्नीनाम् पत्नी pos=n,g=f,c=6,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
निग्रह निग्रह pos=n,comp=y
अनुग्रहौ अनुग्रह pos=n,g=m,c=1,n=d
पार्थ पार्थ pos=n,g=m,c=8,n=s
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=1,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s