Original

बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह ।शरणागतेषु कौरव्य कुर्वन्गार्हस्थ्यमावसेत् ॥ १५ ॥

Segmented

बलात्कृतेषु भूतेषु परित्राणम् कुरु-उद्वह शरण-आगतेषु कौरव्य कुर्वन् गार्हस्थ्यम् आवसेत्

Analysis

Word Lemma Parse
बलात्कृतेषु बलात्कृत pos=a,g=m,c=7,n=p
भूतेषु भूत pos=n,g=m,c=7,n=p
परित्राणम् परित्राण pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
शरण शरण pos=n,comp=y
आगतेषु आगम् pos=va,g=m,c=7,n=p,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin