Original

बालवृद्धेषु कौरव्य सर्वावस्थं युधिष्ठिर ।अनुक्रोशं विदधतः सर्वावस्थं पदं भवेत् ॥ १४ ॥

Segmented

बाल-वृद्धेषु कौरव्य सर्व-अवस्थम् युधिष्ठिर अनुक्रोशम् विदधतः सर्व-अवस्थम् पदम् भवेत्

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
वृद्धेषु वृद्ध pos=a,g=m,c=7,n=p
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
विदधतः विधा pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin