Original

सर्वभूतेष्वनुक्रोशं कुर्वतस्तस्य भारत ।आनृशंस्यप्रवृत्तस्य सर्वावस्थं पदं भवेत् ॥ १३ ॥

Segmented

सर्व-भूतेषु अनुक्रोशम् कुर्वतः तस्य भारत आनृशंस्य-प्रवृत्तस्य सर्व-अवस्थम् पदम् भवेत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
प्रवृत्तस्य प्रवृत् pos=va,g=m,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin