Original

वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत ।प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ॥ १२ ॥

Segmented

वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत प्रयच्छतो ऽर्थान् विपुलान् वन्य-आश्रम-पदम् भवेत्

Analysis

Word Lemma Parse
वानप्रस्थेषु वानप्रस्थ pos=n,g=m,c=7,n=p
विप्रेषु विप्र pos=n,g=m,c=7,n=p
त्रैविद्येषु त्रैविद्य pos=a,g=m,c=7,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रयच्छतो प्रयम् pos=va,g=m,c=6,n=s,f=part
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
विपुलान् विपुल pos=a,g=m,c=2,n=p
वन्य वन्य pos=a,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin