Original

अजिह्ममशठं मार्गं सेवमानस्य भारत ।सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ॥ ११ ॥

Segmented

अजिह्मम् अशठम् मार्गम् सेवमानस्य भारत सर्वदा सर्व-भूतेषु ब्रह्म-आश्रम-पदम् भवेत्

Analysis

Word Lemma Parse
अजिह्मम् अजिह्म pos=a,g=m,c=2,n=s
अशठम् अशठ pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
सेवमानस्य सेव् pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
सर्वदा सर्वदा pos=i
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin