Original

चातुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव ।ब्राह्मणेनानुगन्तव्या नान्यो विद्यात्कथंचन ॥ ९ ॥

Segmented

चातुराश्रम्य-धर्माः च वेद-धर्माः च पार्थिव ब्राह्मणेन अनुगम् न अन्यः विद्यात् कथंचन

Analysis

Word Lemma Parse
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
वेद वेद pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
अनुगम् अनुगम् pos=va,g=m,c=1,n=p,f=krtya
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i