Original

त्रैविद्यानां या गतिर्ब्राह्मणानां यश्चैवोक्तोऽथाश्रमो ब्राह्मणानाम् ।एतत्कर्म ब्राह्मणस्याहुरग्र्यमन्यत्कुर्वञ्शूद्रवच्छस्त्रवध्यः ॥ ८ ॥

Segmented

त्रैविद्यानाम् या गतिः ब्राह्मणानाम् यः च एव उक्तवान् अथ आश्रमः ब्राह्मणानाम् एतत् कर्म ब्राह्मणस्य आहुः अग्र्यम् अन्यत् कुर्वञ् शूद्र-वत् शस्त्र-वध्यः

Analysis

Word Lemma Parse
त्रैविद्यानाम् त्रैविद्य pos=a,g=m,c=6,n=p
या यद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
एतत् एतद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
शूद्र शूद्र pos=n,comp=y
वत् वत् pos=i
शस्त्र शस्त्र pos=n,comp=y
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya