Original

निर्मर्यादे नित्यमर्थे विनष्टानाहुस्तान्वै पशुभूतान्मनुष्यान् ।यथा नीतिं गमयत्यर्थलोभाच्छ्रेयांस्तस्मादाश्रमः क्षत्रधर्मः ॥ ७ ॥

Segmented

निर्मर्यादे नित्यम् अर्थे विनष्टान् आहुः तान् वै पशु-भूतान् मनुष्यान् यथा नीतिम् गमयति अर्थ-लोभात् श्रेयान् तस्मात् आश्रमः क्षत्र-धर्मः

Analysis

Word Lemma Parse
निर्मर्यादे निर्मर्याद pos=a,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
विनष्टान् विनश् pos=va,g=m,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
पशु पशु pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
यथा यथा pos=i
नीतिम् नीति pos=n,g=f,c=2,n=s
गमयति गमय् pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
आश्रमः आश्रम pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s