Original

सर्वोद्योगैराश्रमं धर्ममाहुः क्षात्रं ज्येष्ठं सर्वधर्मोपपन्नम् ।स्वं स्वं धर्मं ये न चरन्ति वर्णास्तांस्तान्धर्मानयथावद्वदन्ति ॥ ६ ॥

Segmented

सर्व-उद्योगैः आश्रमम् धर्मम् आहुः क्षात्रम् ज्येष्ठम् सर्व-धर्म-उपपन्नम् स्वम् स्वम् धर्मम् ये न चरन्ति वर्णास् तान् तान् धर्मान् अयथावद् वदन्ति

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उद्योगैः उद्योग pos=n,g=m,c=3,n=p
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
वर्णास् वर्ण pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
धर्मान् धर्म pos=n,g=m,c=2,n=p
अयथावद् अयथावत् pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat