Original

सामान्यार्थे व्यवहारे प्रवृत्ते प्रियाप्रिये वर्जयन्नेव यत्नात् ।चातुर्वर्ण्यस्थापनात्पालनाच्च तैस्तैर्योगैर्नियमैरौरसैश्च ॥ ५ ॥

Segmented

सामान्य-अर्थे व्यवहारे प्रवृत्ते प्रिय-अप्रिये वर्जयन्न् एव यत्नात् चातुर्वर्ण्य-स्थापनात् पालनात् च तैः तैः योगैः नियमैः औरसैः च

Analysis

Word Lemma Parse
सामान्य सामान्य pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
व्यवहारे व्यवहार pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
वर्जयन्न् वर्जय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
यत्नात् यत्न pos=n,g=m,c=5,n=s
चातुर्वर्ण्य चातुर्वर्ण्य pos=n,comp=y
स्थापनात् स्थापन pos=n,g=n,c=5,n=s
पालनात् पालन pos=n,g=n,c=5,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
योगैः योग pos=n,g=m,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
औरसैः औरस pos=n,g=m,c=3,n=p
pos=i