Original

आदौ प्रवर्तिते चक्रे तथैवादिपरायणे ।वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ ॥ ३५ ॥

Segmented

आदौ प्रवर्तिते चक्रे तथा एव आदि-परायणे वर्तस्व पुरुष-व्याघ्र संविजानामि ते ऽनघ

Analysis

Word Lemma Parse
आदौ आदि pos=n,g=m,c=7,n=s
प्रवर्तिते प्रवर्तय् pos=va,g=n,c=7,n=s,f=part
चक्रे चक्र pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
आदि आदि pos=n,comp=y
परायणे परायण pos=n,g=n,c=7,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
संविजानामि संविज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s