Original

एवं प्रवर्तिते धर्मे पुरा सुचरितेऽनघ ।कः क्षत्रमवमन्येत चेतनावान्बहुश्रुतः ॥ ३३ ॥

Segmented

एवम् प्रवर्तिते धर्मे पुरा सु चरिते ऽनघ कः क्षत्रम् अवमन्येत चेतनावान् बहु-श्रुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रवर्तिते प्रवर्तय् pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
सु सु pos=i
चरिते चर् pos=va,g=m,c=7,n=s,f=part
ऽनघ अनघ pos=a,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
अवमन्येत अवमन् pos=v,p=3,n=s,l=vidhilin
चेतनावान् चेतनावत् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s